A 396-21 Raghuvaṃśa
Manuscript culture infobox
Filmed in: A 396/21
Title: Raghuvaṃśa
Dimensions: 34.7 x 9 cm x 34 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1425
Remarks:
Reel No. A 396/21
Inventory No. 43912
Title Raghuvaṃśaṭīkā
Remarks prathama- and dvitīyasarga
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete; eaten by insects
Size 35.0 x 8.5 cm
Binding Hole
Folios 34
Lines per Folio 10
Foliation figures on the verso
Place of Deposit NAK
Accession No. 1/1425
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ gaṇeśāya ||
oṃ namaḥ bhavādityāya ||
śrīnāthaḥ samaceṣṭārtharatnaṃ ya (!) kāvya sāgara |
sajjanastena vaḥ pādayugmamarccayatītisaṃḥ ||
santovaḥ yūjanādevanadujjatamāsanaḥ |
na dayiṣyanti yuṣmākaṃ dinanāthena sādvaśī ||
prasāṃgana mayākāri sadasadvastusaṃgrahaḥ |
santohaṃ sāḥ kariṣyanti kṣīravatsatyaridyahaḥ || (fol. 1v1–2)
End
tataiti || tatastadanantaraṃ viśāmpatyurmmajaśvarasya priyādohadamabhilākhaṃ prapade prāpakīhaśasyasya nānyāsaṃntatiryasya kīdṛśaṃ kiñcidudayomukhaṃ ---- lya prakāśa vikāśābhimukhaṃ manorathamivanānya sauhārddharaso yasya kīdṛśī prakṛtyāvyabhāvena priyacca priyabhāṣIṇī sauhādramiti sudvadobhāva -----/// (fol. 34v8–9)
Colophon
iti prathamasarggaḥ || (fol. 21r3)
iti dvitīyasarggaḥ || 2 || (fol. 34r7)
Microfilm Details
Reel No. A 396/21
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 14-10-2003