A 396-21 Raghuvaṃśa

Template:IP

Manuscript culture infobox

Filmed in: A 396/21
Title: Raghuvaṃśa
Dimensions: 34.7 x 9 cm x 34 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1425
Remarks:


Reel No. A 396/21

Inventory No. 43912

Title Raghuvaṃśaṭīkā

Remarks prathama- and dvitīyasarga

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete; eaten by insects

Size 35.0 x 8.5 cm

Binding Hole

Folios 34

Lines per Folio 10

Foliation figures on the verso

Place of Deposit NAK

Accession No. 1/1425

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ gaṇeśāya ||

oṃ namaḥ bhavādityāya ||

śrīnāthaḥ samaceṣṭārtharatnaṃ ya (!) kāvya sāgara |
sajjanastena vaḥ pādayugmamarccayatītisaṃḥ ||

santovaḥ yūjanādevanadujjatamāsanaḥ |
na dayiṣyanti yuṣmākaṃ dinanāthena sādvaśī ||

prasāṃgana mayākāri sadasadvastusaṃgrahaḥ |
santohaṃ sāḥ kariṣyanti kṣīravatsatyaridyahaḥ || (fol. 1v1–2)

End

tataiti || tatastadanantaraṃ viśāmpatyurmmajaśvarasya priyādohadamabhilākhaṃ prapade prāpakīhaśasyasya nānyāsaṃntatiryasya kīdṛśaṃ kiñcidudayomukhaṃ ---- lya prakāśa vikāśābhimukhaṃ manorathamivanānya sauhārddharaso yasya kīdṛśī prakṛtyāvyabhāvena priyacca priyabhāṣIṇī sauhādramiti sudvadobhāva -----/// (fol. 34v8–9)

Colophon

iti prathamasarggaḥ || (fol. 21r3)

iti dvitīyasarggaḥ || 2 || (fol. 34r7)

Microfilm Details

Reel No. A 396/21

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 14-10-2003